The Sanskrit Reader Companion

Show Summary of Solutions

Input: catvāraḥ varṇaḥ brāhmaṇakṣatriyavaiśyaśūdrāḥ teṣām pūrvaḥ pūrvaḥ janmataḥ śreyān

Sentence: चत्वारः वर्णः ब्राह्मणक्षत्रियवैश्यशूद्राः तेषाम् पूर्वः पूर्वः जन्मतः श्रेयान्
चत्वारः वर्णः ब्राह्मण क्षत्रिय वैश्य शूद्राः तेषाम् पूर्वः पूर्वः जन्मतः श्रेयान्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria